Nyāyapraveśapravṛttiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

न्यायप्रवेशप्रवृत्तिः

haribhadrasūrikṛtā

nyāyapraveśapravṛttiḥ|

śrīsarvajñāya namaḥ||

samyagjñānasya vaktāraṃ praṇipatya jineśvaram|

nyāyapraveśakavyākhyāṃ sphuṭārthāṃ racayāmyaham||



racitāmapi satprajñairvistareṇa samāsataḥ|

asatprajño'pi saṃkṣiptaruciḥ sattvānukampayā||



tatra ca-

sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|

pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||



ityādāveva ślokaḥ| āhāsya kimādāvupanyāsa iti| ucyate| iha prekṣāpūrvakāriṇaḥ prayojanādiśūnye na kvacitpravartanta ityato'dhikṛtaśāstrasya prayojanādipradarśanena prekṣāvatāṃ pravṛttyarthamiti| śāstrārthakathanakālopasthitaparasaṃbhāvyamānānupanyāsahetunirākaraṇārthaṃ ca nyāyapraveśakākhyaṃ śāstramārabhyate ityukte saṃbhavatyevaṃvādī paraḥ- nārabdhavyamidaṃ prayojanarahitatvāt unmattakavākyavat| tathā nirabhidheyatvāt kākadantaparīkṣāvat| tathā asaṃbaddhatvāt daśa dāḍimāni ṣaḍapūpāḥ kuṇḍamajājinaṃ palalapiṇḍaṃ sara kīṭiketyādivākyavat| tadamīṣāṃ hetūnāmasiddhatodbhāvayiṣayā prayojanādipratipādanārthamādau ślokopanyāsa| ayaṃ cābhidheyaprayojane eva darśayati sākṣāt saṃbandhaṃ tu sāmarthyena| yathā caitadevaṃ tathā sukhapratipattyarthamevameva leśato vyākhyāya darśayiṣyāmaḥ|| vyākhyā ca padavākyasaṃgateti| uktaṃ ca-



śāsraprakaraṇādīnāṃ yathārthāvagamaḥ kutaḥ|

vyākhyāṃ vihāya tattvajñaiḥ sā coktā padavākyayoḥ||



tatrāpi padasamudāyātmakatvādvākyasyādau padārthagamanikā nyāyyā|

sā ca padavibhāgapūrvetyataḥ padavibhāgaḥ|

sādhanam dūṣaṇam ca eva sābhāsam parasaṃvide pratyakṣam anumānam ca sābhāsam tu ātmasaṃvide iti padāni||

adhunā padārtha ucyate| sādhyate aneneti siddhirvā sādhayatīti vā sādhanam| tacca pakṣādivacanajātam|

vakṣyati ca| pakṣādivacanāni sādhanam| viṣayaścāsya dharmaviśiṣṭo dharmī|

tathā dūṣyate'nena dūṣayatīti vā dūṣaṇam|

tacca sādhanadoṣodbhāvanaṃ vacanajātameva|

vakṣyati ca sādhanadoṣodbhāvanāni dūṣaṇāni| viṣayaścāsya sādhanābhāsaḥ na samyaksādhanam| tasya duṣayitumaśakyatvāt|

nanu vakṣyati sādhanadoṣodbhāvanāni dūṣaṇānīti tadetatkatham| ucyate|

sādhanābhāsa eva kiṃcitsāmyena sādhanopacārādadoṣaḥ ityetacca tatraiva nirloṭhayiṣyāmaḥ| caśabdaḥ samuccaye| evakāro'vadhāraṇe| sa cānyayogavyavacchedārtha ityetaddarśayiṣyāmaḥ| tathā ābhāsanamābhāsaḥ| saha ābhāsena vartate sābhāsam| sābhāsaśabdaḥ pratyekamabhisaṃbadhyate|



sādhanaṃ sābhāsaṃ dūṣaṇaṃ sābhāsam| tatra sādhanābhāsaṃ pakṣābhāsādi| vakṣyati ca| sādhayitumiṣṭo'pi pratyakṣādiviruddhaḥ pakṣābhāsa ityādi| dūṣaṇābhāsaṃ cābhūtasādhanadoṣodbhāvanāni|



vakṣyati ca abhūtasādhanadoṣodbhāvanāni dūṣaṇābhāsānīti|| parasaṃvide ityatra pare prāśnikāḥ saṃvedanaṃ saṃvid avabodha ityarthaḥ| pareṣāṃ saṃvit parasaṃvit tasyai parasaṃvide parāvabodhāya| iyaṃ tādarthye caturthī| yathā yūpāya dāruḥ| iti padārthaḥ|| vākyarthastvayam| sādhanadūṣaṇe eva sābhāse parasaṃvide parāvabodhāya na pratyakṣānumāne|



parasaṃvitphalatvāttayoḥ| yathā pārtha eva dhanurdharaḥ pārthe dhanurdhārayati sati ko'nyo dhanurdhārayati iti|| pratyakṣam ityatra akṣamindriyaṃ tataśca pratigatamakṣaṃ pratyakṣaṃ kāryatvenendriyaṃ prati gatamityarthaḥ| idaṃ ca vakṣyati pratyakṣaṃ kalpanāpoḍham ityādi| tathā mīyate aneneti mānaṃ paricchedyata ityarthaḥ| anuśabdaḥ paścādarthe| paścānmānaṃ anumānam|



pakṣadharmagrahaṇasaṃbandhasmaraṇapūrvakamityarthaḥ| vakṣyati ca trirūpālliṅgālliṅgini jñānamanumānam| caśabdaḥ pūrvavat| sābhāsam ityādi| vakṣyati ca kalpanājñānamarthāntare pratyakṣābhāsam ityādi| tathā hetvābhāsapūrvakaṃ jñānamanumānābhāsam ityādi ca| tu śabdastvevakārārthaḥ| sa cāvadhāraṇa iti darśayiṣyāmaḥ|| ātmasaṃvide iti| atatītyātmā jīvaḥ| saṃvedanaṃ saṃvit| ātmanaḥ saṃvit ātmasaṃvit| tasyai ātmasaṃvide ātmāvabodhāya| ātmā ceha cittacaittasaṃtānarūpaḥ parigṛhyate na tu paraparikalpito nittyatvādidharmā|



tatpratipādakapramāṇābhāvāt| iti padārthaḥ|| vākyārthastvayam| pratyakṣānumāne eva sābhāse ātmasaṃvide ātmāvabodhāya na sādhanadūṣaṇe ātmasaṃvitphalatvāt tayoḥ| āha nanu sādhanamapi vastuto'numānameva tataścānumānamityādyukte sādhanābhidhānaṃ na yujyate asminvā prāgukte anumānābhidhānamiti| naiṣa doṣaḥ| svārthaparārthabhedanābhidhānāt| tatra sādhanaṃ parārthamanumānamidaṃ punaḥ svārtham| aparastvāha| ādau sādhanadūṣaṇābhidhānamayuktaṃ pratyakṣānumānapuraḥsarattvāttatprayogasya| ucyate| satyapi tatpuraḥsaratve śāstrārambhasya parasaṃvitpradhānatvātsādhanadūṣaṇayorapi tatphalatvātpratyāsatterādāvupanyāsaḥ| parārthanibandhanaḥ svārtha iti nyāyapradarśanārthamanye||



kṛtaṃ prasaṅgena| prakṛtaṃ prastumaḥ|| iha ca sādhanādayo'ṣṭau padārthāḥ abhidheyatayā uktāḥ| parasaṃvittyātmasaṃvittyoratra prayojanatvena saṃbandhaśca sāmarthyagamya eva| sa ca kāryakāraṇalakṣaṇaḥ| kāraṇaṃ vacanarūpāpannaprakaraṇameva| kāryaṃ tu prakaraṇārthaparijñānam| tathāhīdamasya kāryamiti saṃbandhalakṣaṇā ṣaṣṭhī| āha-yadyevaṃ parasaṃvittyātmasaṃvittyoḥ prakaraṇārthaparijñānena vyavahitatvādaprayojanatvamiti| na| vyavahitasyaiva vivakṣitatvāt| kimarthaṃ vyavahitameva vivakṣitamiti| ucyate| uttarottaraprayojanānāṃ prādhānyakhyāpanārtham| tathā cehānuttaraprayojanaṃ paramagatiprāptireva| tathā coktam|



samyaṅnyāyaparijñānāddheyopādeyavedinaḥ|

upādeyamupādāya gacchanti paramāṃ gatim||



āha-yadyevamihānuttaramevedaṃ kasmānnopanyastamiti| ucyate| avyutpannaṃ vineyagaṇamadhikṛtya tatprathamatayaiva tasyāprayojakatvāt|| aparastvāha| idamiha śrotaṇāṃ prayojanamuktaṃ kartustarhi kiṃ prayojanamiti vācyam| ucyate| tasyāpyanantaraparabhedabhinnamidameva| anantaraṃ tāvatsattvānugrahaḥ| paraṃparaṃ tu paramagatiprāptireva| tathā coktam|



samyaṅnyāyopadeśena yaḥ sattvānāmanugraham|

karoti nyāyabāhyānāṃ sa prāpnotyacirācchivam||



alaṃ vistareṇa||



iti śāstrasaṃgrahaḥ| itiśabdaḥ parisamāptivācakaḥ| etāvāneva| śiṣyate'nena tattvamiti śāstramadhikṛtameva; arya(rthya)ta ityarthaḥ| śāstrasyārthaḥ śāstrārthaḥ| tasya sagrahaḥ śāstrārthasaṃgrahaḥ| saṃgrahaṇaṃ saṃgrahaḥ| etāvānevādhikṛtaśāstrārthasaṃkṣepa ityarthaḥ| śāstrato cāsyālpagranthasyāpi viśvavyāpakanyāyānuśāsanāditi vṛddhavādaḥ||



tatra yathoddeśastathā nirdeśa iti kṛtvā sādhanasvarūpāvadhāraṇāyāha|| tatra pakṣādivacanāni sādhanam| tatraśabdo nirdhāraṇārthaḥ| tatra teṣu sādhanādiṣu sādhanaṃ tāvannirdhāryate iti| nirdhāraṇaṃ ca jātiguṇakriyānimittamiti| atra guṇanimittaṃ sādhanatvena guṇena nirdhāryate iti| gomaṇḍalādiva gauḥ kṣīrasaṃpannatvena guṇena|| pacyate iti pakṣaḥ| paca vyaktīkaraṇe| pacyate vyaktīkriyate yo'rthaḥ sa pakṣaḥ| sādhya ityarthaḥ| sa ca dharmaviśiṣṭo dharmī| pakṣa ādiryeṣāṃ te pakṣādayaḥ| ayaṃ bahubrīhiḥ samāsaḥ|



ayaṃ ca tadguṇasaṃvijñānaśca bhavati| tatra tadguṇasaṃvijñāno yathā lambakarṇa ityādi| lambau karṇau yasyāsau lambakarṇaḥ| lambakarṇatvaṃ ca tasyaiva guṇa ityarthaḥ| atadguṇasaṃvijñāno yathā parvatādikaṃ kṣetramityādi| parvata ādiryasya tatparvatādikaṃ kṣetram| na parvataḥ kṣetraguṇaḥ| kiṃ tarhi| upalakṣaṇamātramiti bhāvanā|



ayamiha tadguṇasaṃvijñāno bahuvrīhirveditavyaḥ| yathā parvatādikaṃ kṣetraṃ nadyādikaṃ vanamiti| na punaryathā lambakarṇaḥ brāhmaṇādayo varṇā iti| pakṣādivacanāni sādhanamityādiśabda upalakṣaṇārthaḥ| asya cāyamarthaḥ| ādīyate'smādityādiḥ yathā parvatādikaṃ kṣetramityādau| na punarādīyate ityādiḥ yathā brāhmaṇādayo varṇā ityadāviti| tataḥ susthitamidaṃ pakṣaḥ ādiryeṣāṃ te pakṣādayaḥ|| te ca pakṣopalakṣitā hetudṛṣṭāntāḥ| teṣāṃ vacanānyuktayaḥ|| kiṃ sādhanamiti|



iha ca yadā sādhyate'neneti sādhanaṃ karaṇābhidhānārthaḥ sādhanaśabdastadā pakṣopalakṣitāni hetutvādivacanāni sādhanam| yatastaiḥ karaṇabhūtairvivakṣito'rthaḥ parasaṃtāne pratipādyate| yadā punarbhāvasādhanaḥ siddhiḥ sādhanamiti tadā pakṣādivacanajanyaṃ pratipādyagataṃ jñānameva sādhanam| tatphalatvātpakṣādivacanānām| kārye kāraṇopacārāt| yathedaṃ me śarīraṃ paurāṇāṃ karmeti| yadā tu kartṛsādhanaḥ sādhayatīti sādhanaṃ tadā pakṣādivacanānyeva kartṛtvena vivakṣyante pratipādyasaṃtāne jñānotpādakatvāt iti| tadevaṃ pakṣādivacanāni sādhanam| tadyathā vṛkṣā vanaṃ hastyādayaḥ senā| āha| ekavacananirdeśaḥ kimarthamucyate| samuditānāmeva pakṣādivacanānāṃ sādhanatvakhyāpanārtham| uktaṃ ca diṅnāgācāryeṇa sādhanamiti caikavacananirdeśaḥ samastasādhanatvakhyāpanārthaḥ| ityalaṃ vistareṇa||



evaṃ tāvatsāmānyena sādhanamuktam| idaṃ ca na jñāyate kiṃ kārakamuta vyañjakam| sādhanasya dvaividhyadarśanāt| tatra kārakaṃ vījādyaṅkurādeḥ| vyañjakaṃ pradīpādi tamasi ghaṭādīnām| ato vyañjakatvapratipādanāyāha| pakṣahetudṛṣṭāntavacanairhi prāśnikānāmapratīto'rthaḥ pratipādyate iti|| asya gamanikā| pacyate iti pakṣaḥ| hinotīti hetuḥ| hi gatau| sarve gatyarthāḥ jñānārthāḥ| tathā dṛṣṭamarthamantaṃ nayatīti dṛṣṭāntaḥ| sa ca dvidhā sādharmyevaidharmyabhedāt| tataścaivaṃ samāsaḥ| dṛṣṭāntaśca dṛṣṭāntaśca dṛṣṭāntau| hetuśca dṛṣṭāntau ca hetudṛṣṭāntāḥ| pakṣasya hetudṛṣṭāntāḥ pakṣahetudṛṣṭāntāḥ| teṣāṃ vacanāni pakṣahetudṛṣṭāntavacanāni| taiḥ pakṣahetudṛṣṭāntavacanaiḥ| hiśabdo yasmādarthe| praśneniyuktāḥ prāśnikā vidvāṃsaḥ| svasamayaparasamayavedinaḥ| uktaṃ ca-



svasamayaparasamayajñāḥ kulajāḥ pakṣadvayasthitāḥ kṣamiṇaḥ|

vādapatheṣvabhiyuktāstulāsamāḥ prāśnikāḥ proktāḥ||



teṣāṃ prāśnikānāmapratīto'navagato'navabuddho'rthaḥ pratipādyate| āha| ye yathoktāḥ prāśnikāḥ kathaṃ teṣāṃ kaścidapratīto'rtha iti| ucyate| na tatparijñānamaṅgīkṛtyāpratītaḥ| kiṃtu vādiprativādipakṣaparigrahasamarthanāsahastadantargata ityato'pratīto'rthaḥ pratipādyate| nanu cātra cāturthyā kriyayā ceti vaktavyalakṣaṇayā bhavitavyaṃ tatkimartha ṣaṣṭhyatrocyate| kārakāṇāmavivakṣā śeṣa iti śeṣalakṣaṇā ṣaṣṭhī| keṣāṃ pratipādyate| sāmarthyādyeṣāmapratītaḥ anyeṣāmaśrutatvātteṣāmeva pratipādyate|



itiśabdastasmādarthe| yasmādevaṃ tasmādvyañjakamidaṃ sādhanamapratītārthapratipādakatvāt pradīpavat| vyatireke bījādi|| tatra pakṣādivacanāni sādhanam ityuiktam|| adhunā yathoddeśaṃ nirdeśa itinyāyamāśritya pakṣalakṣaṇapratipādanāyāha| tatra pakṣaḥ prasiddho dharmī| asya gamanikā| tatraśabdo nirdhāraṇārthaḥ| nirdhāraṇaṃ ca prasiddhadharmitvādiguṇato'vaseyamiti| pakṣa iti lakṣyanirdeśaḥ| dharmīti| dharmāḥ kṛtakatvādayaste'sya vidyante iti dharmī śabdādiḥ| kathaṃ prasiddha ityata āha| prasiddhaviśeṣaṇaviśiṣṭatayā svayaṃ sādhyatvenepsitaḥ| tatra prasiddhaṃ vādiprativādibhyāṃ pramāṇabalena pratipannam| viśiṣyate'neneti viśeṣaṇam| tena viśiṣṭaḥ prasiddhaviśeṣaṇaviśiṣṭaḥ|



tadbhāvaḥ prasiddhaviśeṣaṇaviśiṣṭatatā| tayā prasiddhaviśeṣaṇaviśiṣṭatayā hetubhūtayā prasiddhaḥ| atrāha| iha dharmiṇastāvatprasiddhatā yuktā viśeṣaṇasya tvanityatvāderna yujyate| sādhyatvāt| anyathā vivādābhāvena sādhanaprayogānupapatteḥ| naitadevam| samyagarthānavabodhāt| iha prasiddhatā viśeṣaṇasya na tasminneva dharmiṇi samāśrīyate kiṃtu dharmyantare ghaṭādau| tataśca yathoktadoṣānupapattiḥ| tathā svayamityanenābhyupagamasiddhāntaparigrahaḥ|| sādhyatvenepsita iti| sādhanīyaḥ sādhayitavyaḥ sādhanamarhatīti vā sādhyaḥ| tasya bhāvaḥ sādhyatvama| tena sādhyatvena| īpsitaḥ abhimataḥ iṣṭa icchāyā vyāpta ityarthaḥ| iha ca viśeṣaṇasya vyavacchedakatvātprasiddho dharmītyanenāprasiddhaviśeṣaṇasya pakṣābhāsasya vyavacchedo draṣṭavyaḥ| prasiddhaviśepaṇaviśiṣṭayetyanena tvaprasiddhaviśeṣaṇasya ubhayena cāprasiddhobhayasya svayamityanena cābhyupagamasiddhāntaparigraheṇa sarvatantrapratitantrādhikaraṇasiddhāntānāṃ vyavacchedo draṣṭavyaḥ| iha tu śastranirapekṣavādinorlokaprasiddhayordharmadharmiṇoḥ parigrahavacanamabhyupagamasiddhāntastaṃ svayamityanenāha| tataścayadapi svayamiti vādinā yastadā sādhanamāha| etena yadyapi kvacicchāstre sthtiaḥ sādhanamāha tacchāstrakāreṇa tasmindharmiṇyanekadharmābhyupagame'pi yastadā'nena vādinā dharmaḥ sādhayitumiṣṭaḥ sa eva sādhyo netara ityuktaṃ bhavatīti yaduktaṃ vādimukhyena tadapi saṃgatameva| sādhyatveneti sādhyatvenaiva na sādhanatvenāpi| anena ca sādhyahetudṛṣṭāntābhāsānāṃ pakṣatvavyudāsaḥ| īpsita ityanena ca noktamātrasyaivetyuktaṃ bhavati| icchayā'pi vyāptaḥ pakṣaḥ| ityetacca parārthāścakṣurādaya ityatra darśayiṣyāmaḥ| ityanena dharmaviśiṣṭo dharmī pakṣa ityāveditaṃ bhavati| tataśca na dharmamātraṃ na dharmī kevalaḥ na svatantramubhayaṃ na ca tayoḥ saṃbandhaḥ kiṃtu dharmadharmiṇorviśeṣaṇaviśeṣyabhāva iti bhāvārthaḥ||



iha coktalakṣaṇayoge satyapyaśrāvaṇaḥ śabda ityevamādīnāmapi pratyakṣāviruddhānāṃ pakṣatvaprāptyātivyāptirnāma lakṣaṇadoṣaḥ prāpnotītyastannivṛttyarthamāha| pratyakṣādyaviruddha iti vākyaśeṣaḥ| pratyakṣādibhiraviruddhaḥ| ādiśabdādanuktānumānādiparigrahaḥ| ityayaṃ vākyaśeṣo vākyādhyāhāro draṣṭavya iti| udāharaṇopadarśanāyāha tadyathā| anityaḥ śabdo nityo veti| tadyathetyudāharaṇopanyāsārtham| tatra bauddhāderanityaḥ śabdo vaiyākaraṇādernitya iti| ukta sodāharaṇaḥ pakṣaḥ|



sāṃprataṃ hetumabhidhitsurāha hetustrirūpaḥ| tatra hinoti gamayati jijñāsitadharmaviśiṣṭānarthāniti hetuḥ| sa ca trirūpaḥ| trīṇi rūpāṇi yasyāsau trirūpaḥ trisvabhāva ityarthaḥ| ekasya vastuno nānātvamapaśyan pṛcchaka āha kiṃ punastrirūpyam| kimiti paripraśne| punariti vitarke| trirūpasya bhāvastrairūpyam| evaṃ pṛcchakena pṛṣṭaḥ sannāhācāryaḥ pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvameva| asya gamanikā| uktalakṣaṇaḥ pakṣatasya dharmaḥ pakṣadharmastadbhāvaḥ pakṣadharmatvam| pakṣaśabdena cātra kevalo dharmyeva'bhidhīyate| avayave samudāyopacārāt| idamekaṃ rūpam| tathā sapakṣe sattvam| sapakṣo vakṣyamāṇalakṣaṇaḥ| tasminsattvamastitvaṃ sāmānyena bhāva ityarthaḥ| idaṃ dvitīyaṃ rūpam| tathā vipakṣe cāsattvamiti tṛtīyaṃ rūpam| vipakṣo vakṣyamāṇalakṣaṇastasminpunarasattvamevāvidyamānataiva| caśabdaḥ punaḥśabdārthaḥ| sa ca viśeṣārtha iti darśitameva| āha ihaivāvadhāraṇe'bhidhānaṃ kimartham| ucyate| atraivaikāntāsattvapratipādanārtham|



sapakṣe tvekadeśe'pi sattvamaduṣṭameveti| tathā ca satyekāntato vipakṣavyāvṛttāḥ sapakṣaikadeśavyāpino'pi prayatnānantarīyakatvādayaḥ samyagghetava evetyāveditaṃ bhavati|| sapakṣe sattvamityādi yaduktaṃ tatra sapakṣavipakṣayoḥ svarūpamajānāno vineyaḥ pṛcchati| kaḥ punaḥ sapakṣaḥ ko vā vipakṣa iti| ayaṃ tu praśno nigadasiddha eva| nirvacanaṃ tvidaṃ sādhyadharmetyādi| asya gamanikā| ihopacāravṛttyā dharme sādhyatvamadhikṛtyocyate| sādhyaścāsau dharmaśca sādhyadharmaḥ| anityatvādiḥ| samānaḥ sadṛśastasya bhāvaḥ sāmānyaṃ tulyatā| sādhyadharmasya sādhyadharmeṇa vā sāmānyaṃ sādhyadharmasāmānyam| tena samāno'rthaḥ sapakṣa iti| samaṃ tulyaṃ mānamasyeti samānaḥ| tulyamānaparicchedya iti bhāvanā| artho ghaṭādiḥ| na tu vacanamātram| samānaḥ pakṣaṃ sapakṣa iti| athavā upacāravṛttyā dharmiṇi sādhyatvamadhikriyate|



tataśca| sādhyasya dharmaḥ sādhyadharmaḥ| śeṣaṃ pūrvavat| anupacaritaṃ tu sādhyam| dharmaviśiṣṭo dharmīti bhāvārthaḥ|| sāṃprataṃ sapakṣasyaiva udāharaṇamupadarśayannāha| tadyathā anitye śabde sādhye ityādi| tadyathetyudāharaṇopanyāsārthaḥ| anitye śabde sādhye kim ?| ghaṭādiranityaḥ padārthasaṃghātaḥ sapakṣaḥ| sādhyānityātvasamānatvāt|| adhunā vipalakṣaṇapratipādanāyāha| vipakṣo yatra sādhyaṃ nāsti| visadṛśaḥ pakṣo vipakṣaḥ| sa kīdṛgiti svarūpato darśayati| yatra yasminnarthe| sādhanīyaṃ sādhyam| nāsti na vidyate| iha ca sādhyapratibandhatvāt sādhanasya tadapi nāstīti gamyate| udāharaṇaṃ darśayati| yathā yannityamityādi| tatra yannityamiti kimuktaṃ bhavati ?| yadanityaṃ na bhavati tadakṛtakaṃ dṛṣṭamiti| tatkṛtakamapi na dṛṣṭam yathākāśamiti| tatra hi sādhyabhāvāt sādhanābhāvaḥ| sāṃprataṃ vicitratvādavadhāraṇavidheḥ vipakṣadharmatvādiṣu tamupadarśayannāha| tatra kṛtakatvamityādi| tatreti pūrvavat| kṛtakatvaṃ prayatnānantarīyakatvaṃ vā anityādau heturiti yogaḥ| tatra kriyate iti kṛtakaḥ| apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti| tadbhāvaḥ kṛtakatvam| prayatnāntarīyakatvaṃ vā iti| prayatnaścetanāvato vyāpāraḥ| tasya prayatnānantaraṃ tatra bhāvo jāta iti vā prayatnānantarīyaḥ| sa eva prayatnānantarīyakaḥ| tadbhāvaḥ prayatnānantarīyakatvam|



vāśabdaḥ caśabdārthaḥ| sa ca samuccaye| dvitīyahetvabhidhānaṃ vipakṣavyāvṛttaḥ| sapakṣaikadeśavṛttirapi samyaggheturyathā| yameveti darśanārthatvādaduṣṭamiti| ayaṃ ca hetuḥ kiṃ pakṣadharma eva na tu pakṣasyaiva dharmaḥ| ayogavyavacchedamātraphalatvādavadhāraṇasya| yathā caitro dhanurdhara eva| anena cāsiddhānāṃ caturṇāmasādhāraṇasya ca vyāvṛttiḥ| tathā saphala evāstvanyayogavyavacchedaḥ yathā pārtha eva dhanurdharaḥ| anena tu sādhāraṇādīnāṃ navānāmapi hetvābhāsānāṃ vyāvṛttiḥ| āha| yadi sapakṣa evāsti tataśca tadvyatirekeṇānyatra pakṣe'pyabhāvāt dharmatvānupapattiḥ| na anavadhṛtāvadhāraṇāt| pakṣadharmatvasyāvadhāritvāt| āha| yadyevaṃ vipakṣe nāsti eveti tṛtīyamavadhāraṇaṃ kimartham ?| ucyate| prayogopadarśanārtham| uktaṃ ca| anvayavyatirekayorekamapi rūpamuktaṃ kathaṃ nu nāma dvitīyasyākṣepakaṃ syāditi| prabhūtamatra vaktavyaṃ tattu nocyate| granthavistarabhayāt| gamanikāmātnametat| anityādau heturityatrādigrahaṇāt duḥkhādiparigrahaḥ| ityukto hetuḥ|| sāṃprataṃ dṛṣṭāntamabhidhitsurāha| dṛṣṭānta ityādi| dṛṣṭaṃ tatrārthaṃ antaṃ nayatīti dṛṣṭāntaḥ| pramāṇopalabdhameva vipratipattau saṃvedananiṣṭhāṃ nayatītyarthaḥ| sa ca dvividhaḥ| dve vidhe yasya sa dvividhastadeva dvaividhyam| darśayati sādharmyeṇa vaidharmyeṇa ca| samāno dharmo yasyāsau sadharmā sadharmaṇo bhāvaḥ sādharmyaṃ tena| visadṛśo dharmo yasyāsau vidharmā vidharmaṇo bhāvaḥ vaidharmyaṃ tena| caśabdaḥ samuccaye| tatra sādharmyeṇa tāvaditi| tāvacchabdaḥ kramārthaḥ| yatreti| abhidheyahetoruktalakṣaṇasya sapakṣa evāstitvaṃ khyāpyate| sapakṣa uktalakṣaṇastasmiṃścāstitvaṃ vidyamānatvaṃ khyāpyate pratipādyate vacanena| taccedam| yatkṛtakaṃ tadanityaṃ yathā ghaṭādiḥ iti sugamam| anena sādhanadṛṣṭāntābhāsaḥ| vaidharmyeṇāpi| yatra sādhyābhāve hetorabhāva eva kathyate| yatretyabhidheye| sādhyaṃ anityatvādi tasyābhāve hetoḥ kṛtakatvādeḥ| kim ?| abhāva eva kathyate pratipādyate vacanena| taccedamudāharaṇaṃ darśayati| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti sugamam| āha| na saugatānāṃ nityaṃ nāma kiṃcidasti| tadabhāvāt kathaṃ vaidharmyadṛṣṭānta ityucyate ?| nityaśabdenātranityatvasyābhāva ucyate| atreti prayoge dṛṣṭāntavākye vā| kiṃ nityaśabdena anityasvasyābhāva ucyate ?| anityo na bhavatīti nityaḥ| akṛtakaśabdenāpi kṛtakatvasyābhāvaḥ ucyate| iti ca vartate| kṛtakau na bhavatītyakṛtakaḥ| na tu vastu sannityamakṛtakaṃ vāsti| atraivodāharaṇamāha| yathā bhāvābhāvo'bhāvaḥ| yathetyaupamye| bhāvaḥ sattā tasyābhāvo bhāvābhāvaḥ| asāvabhāva ucyate| na tu bhāvādanyo'bhāvo nāma vastusvarūpo'sti evaṃ nityaśabdenātretyādi dārṣṭāntike'pi bhāvitameva|| uktāḥ pakṣādayaḥ||



saha pakṣeṇa viṣayabhūtena hetudṛṣṭāntā ityarthaḥ| eṣāṃ vacanāni| eṣāmiti pakṣopalakṣitānāṃ hetudṛṣṭāntānām| vacanāni ye vācakāḥ śabdāḥ| kim ?| parapratyāyanakāle prāsnikapratyāyanakāle sādhanam| yathā prayogato darśayati| yathā anityaḥ śabdaḥ iti pakṣavacanam| kṛtakatvāditi pakṣadharmavacanam| yat kṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti sapakṣānugamavacanam| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti vyatirekavacanam| iti nigadasiddham| yāvat etānyeva trayo'vayavā ityucyante| etānyeva pakṣahetudṛṣṭāntānāṃ vacanāni| traya iti saṃkhyā| avayavā ityucyante| pūrvācāryāṇāṃ saṃjñāntarametat| yathoktaṃ sādhanamavayavāḥ||



uktaṃ sādhanam| adhunā tadābhāsa ucyate| tatrāpi pakṣādivacanāni sādhanamiti pakṣasyopalakṣaṇatvātprathamaṃ pakṣa uktaḥ| ihāpi pakṣābhāsa evocyate sādhayitumityadi| sādhayitumiṣṭo'pi pakṣādiviruddhaḥ pakṣābhāsaḥ| sisādhayiṣayā vāñchitaḥ apiśabdātprasiddho dharmītyādi tadanyalakṣaṇayukto'pi| kim ?| pratyakṣādiviruddhaḥ| virudhyate sa viruddhaḥ| pratyakṣādayo vakṣyamāṇalakṣaṇāstairviruddho nirākṛtaḥ pratyakṣādiviruddhaḥ| kim ?| pakṣābhāsaḥ| tasyātroktalakṣaṇaḥ pakṣaḥ ābhāsanamābhāsaḥ ākāramātram| pakṣasyevābhāso yasyāsau pakṣābhāsaḥ pakṣākāramātram| na tu samyak pakṣa ityarthaḥ| tadyathetyudāharaṇopanyāsārthaḥ| pratyakṣaviruddha ityādi| pratyakṣaṃ vakṣyamāṇalakṣaṇam| iha punaḥ pratyakṣaśabdena tatparicchinno dharmaḥ parigṛhyate śālikuḍavanyāyāt| tataśca prasiddharmadharmaśabdalopāt pratyakṣaprasiddhadharmaviruddhaḥ pratyakṣaviruddhaḥ| evamanumānaviruddhaḥ āgamalokasvavacanaviruddhāśceti bhāvanīyamiti|



aprasiddhiviśeṣaṇādiśabdārthamudāharaṇanirupaṇāyāmeva vakṣyāmaḥ| sāṃpratamudāharaṇāni darśayati| tatra pratyakṣaviruddhaḥ ityuddeśaḥ| yathā aśrāvaṇaḥ śabdaḥ ityudāharaṇam| atra śabdo dharmī| aśrāvaṇatvaṃ sādhyadharmaḥ| ayaṃ ca sādhyamānastatraiva dharmiṇi pratyakṣaprasiddhena śrāvaṇatvena virudhyate iti pratyakṣaviruddhaḥ| āha| śrāvaṇatvaṃ sāmānyalakṣaṇatvātpratyakṣagamyameva na bhavati kathaṃ pratyakṣaprasiddhadharmaviruddhaḥ ? iti| atrocyate| bhāvapratyayena svarūpamātrābhidhānātsāmānyalakṣaṇatvānupapatteradoṣa iti| atra ca bahu vaktavyaṃ tattu nocyate| akṣaragamanikāmāphalatvātprayāsasya|| anumānaviruddho yathā| nityo ghaṭa iti| atra ghaṭo dharmī| nityatvaṃ sādhyadharmaḥ| sa cānumānaprasiddhenānityatvena tatraiva dharmiṇi bādhyate| anumānaṃ cedam| anityo ghaṭaḥ kāraṇādhīnātmalābhatvāt pradipavat|| āgamaviruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ| vaiśeṣiko'hamityevaṃ pakṣaparigrahaṃ kṛtvā yadā śabdasya nityatvaṃ pratijānite tadāgamavirūddhaḥ| yatastasyāgame śabdasyānityatvaṃ prasiddham| uktaṃ ca buddhimatpūrvā vākyakṛtirvede tadvacanādāmnāyasya prāmāṇyamityādi|| lokaviruddho yathā| śuci naraśiraḥkapālaṃ prāṇyaṅgatvāt śaṅkhaśuktivat iti| atra naraśiraḥkapālaṃ dharmitvenopādayite| śucitvaṃ sādhyadharmaḥ| sa ca sādhyamānastatraiva dharmiṇi lokaprasiddhaśucitvena nirākriyata iti| āha| iha hetudṛṣṭāntopādānaṃ kimarthamucyate ?| lokasthiterbalīyastvakhyāpanārtham| nānumānenāpi lokaprasiddhirbādhyata ityarthaḥ|| svavacanaviruddho yathā| mātā me vandhyā iti| iha ca mātā sādhyadharmitvenopāttā| vandhyeti ca sādhyadharmaḥ| sa ca sādhyamānastatraiva dharmiṇi svavacanaprasiddhena mātṛtvena viruddhyate| virodhaśca mātṛśabdena prasavadharmiṇī vanitocyate vandhyāśabdena tadviparītā| tataśca yadi mātā kathaṃ vandhyā ? vandhyā cetkathaṃ māteti ?|| tathā aprasiddhaviśeṣaṇo yathā| bauddhasya sāṃkhyaṃ prati vināśī śabde iti| na prasiddhamaprasiddham| viśiṣyate aneneti viśeṣaṇaṃ sādhyadharmalakṣaṇam| tataścāprasiddhaṃ viśeṣaṇaṃ yasmin sa tathāvidhaḥ| evaṃ śeṣepyakṣaragamanikā kāryeti| atra ca śabda iti nirdeśaḥ| vināśīti sādhyadharmaḥ| ayaṃ ca bauddhasya sāṃkhyaṃ prati aprasiddhiviśeṣaṇaḥ| na hi tasya siddhānte kiṃcidvinaśvaramasti| yata uktam-tadetatrailokyaṃ vyakterapaiti nityatvapratiṣedhāt| apetamapyasti vināśapratiṣedhādityādi [yāgasūtra-3, 13 vyāsabhāṣya]| āha| yadyevaṃ na kaścitpakṣābhāso nāmāsti| tathāhi-vipratipattau iṣṭārthasiddhye'numānaprayogaḥ| vipratipattireva caitaddoṣakartrīti kṛto'numānam| atrocyate| na vipratipattimātraṃ taddoṣakartṛ yuktiviruddhatvāt| tathāhi-upapattibhirdṛṣṭāntasādhane kṛte'numānaprayogaḥ iṣṭārthasiddhaye bhavati| nānyathā| punaḥ sādhanāpekṣatvāt| ato dṛṣṭāntaṃ prasādhya prayogaḥ kartavya iti| aprasādhite tu pakṣābhāsaḥ| iti kṛta prasaṅgena|| tathā aprasiddhaviśeṣyo yathā sāṃkhyasya bauddhaṃ prati cetana ātmeti| tatra viśeṣyo dharmītyanarthāntaram| iha cātmā dharmī| cetanatvaṃ sādhyadharmaḥ| iti pakṣaḥ sāṃkhyasya bauddhaṃ prati aprasiddhaviśeṣyaḥ| ātmano'prasiddhatvāt| sarve dharmā nirātmāna ityabhyupagamāt| ākṣepaparihārau pūrvavat|| tathā aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati sukhādisamavāyikāraṇamātmā iti| ubhayaṃ dharmadharmiṇau| tatrātmā dharmī| sukhādisamavāyikāraṇatvaṃ sādhyadharmaḥ| vaiśeṣikasya hi kāraṇatrayātkāryaṃ bhavati| tadyathā-samavāyikāraṇāt asamavāyikāraṇāt nimittakāraṇācca| tathāhi-tantavaḥ paṭasya samacāyikāraṇaṃ tantusaṃyogo'samavāyikāraṇaṃ turīvemādayastu nimittakāraṇam| itthamātmā sukhaduḥkhecchādīnāṃ samavāyikāraṇam| ātmamanaḥsaṃyogo'samavāyikāraṇam| srakcandanādayo nimittakāraṇam| ityevaṃ vaiśeṣikasya bauddhaṃ prati aprasiddhobhayaḥ| na tasyātmā viśeṣyaḥ siddho nāpi samavāyikāraṇaṃ viśeṣaṇam| sāmagryā eva janakatvābhyupagamāt|



ākṣepaparihārau pūrvavat|| tathā prasiddhasaṃbandho yathā śrāvaṇaḥ śabda iti| prasiddho vādiprativādinoravipratipattyā sthitaḥ saṃbandho dharmadharmilakṣaṇo yasmin sa tathāvidhaḥ| iha śabdo dharmī śrāvaṇatvaṃ sādhyadharmaḥ| ubhayaṃ caitat vādiprativādinoḥ prasiddham| eṣāṃ vacanāni ityādi| eṣāmiti navānāmapi paramārśaḥ| vacanāni| pratijñādoṣā iti saṃbandhaḥ kāraṇamāha| dharmasvarūpanirākaraṇamukhena pañcānāmādyānām| svaṃ ca tadrūpaṃ ca svarūpamityarthaḥ| nirākriyate'neneti nirākarotīti vā nirākaraṇam| pratiṣedhanamityarthaḥ| dharmasvarūpasya nirākaraṇaṃ tattathā mukhamiva mukhaṃ dvāramiti bhāvaḥ| dharmasvarūpanirākaraṇameva mukhaṃ tena dharmasvarūpanirākaraṇamukhena dharmayāthātmyapratiṣedhadvāreṇetyarthaḥ| pratiṣidhyate cāśrāvaṇaḥ śabdaḥ| ityevamādiṣu pañcasu pratyakṣādiprasiddhaṃ dharmayāthātmyamiti bhāvanā| tathā pratipādanāsaṃbhavatastrayāṇām| tatra pratipādyate'nena pratipādayatīti vā pratipādanam| paramapratyāyanamiti hṛdayam| tasyāsaṃbhavaḥ pratipādanāsaṃbhavaḥ tasmāt pratipādanāsaṃbhavataḥ| na ca dṛṣṭāntādyapratipattau pratipādanaṃ saṃbhavati| tathā sādhanavaiphalyataścaikasya| viphalasya bhāvo vaiphalyaṃ sādhanasya vaiphalyaṃ sādhanavaiphalyaṃ tasmātsādhanavaiphalyataḥ| ca samuccaye| tataśca eṣāṃ vacanāni| pratijñādoṣāḥ| pratijñāpakṣa ityanarthāntaram| doṣābhāsa iti ca tulyam| ityabhihitāḥ pakṣābhāsāḥ||



sāṃprataṃ hetvābhāsānabhidhitsurāha| asiddhānaikāntikaviruddhā hetvābhāsāḥ| asiddhaśca anaikāntikaśca viruddhaśca asiddhānaikāntikaviruddhāḥ| hetuvadābhāsante iti hetvābhāsāḥ| yathoddeśaṃ nirdeśa iti nyāyamaṅgīkṛtyāsiddhapratipipādayiṣayāha| tatrāsiddhaścatuḥprakāraḥ| tatra eṣu asiddhādiṣu| asiddhaḥ sidhyati sa siddhaḥ pratītaḥ na siddhaḥ asiddhaḥ apratītaḥ| catuḥprakāraścaturbhedaḥ| prakārāndarśayati| tadyathā| ubhayāsiddha ityādi| tadyatheti pūrvavat| ubhayorvādiprativādinoḥ asiddha ubhayāsiddhaḥ|| anyatarasya vādinaḥ prativādino vā asiddha anyatarāsiddhaḥ|| saṃdihyate sa saṃdigdhaḥ| saṃdigdhatvādevāsiddhaḥ saṃdigdhasiddhaḥ|| āśrayo dharmī so'siddho yasyāsau āśrayāsiddhaḥ| ca samuccaye| itiśabdaḥ parisamāptyarthaḥ|| idānīmudāharaṇānyāha| tatra śabdānityatve ityādi| tatreti pūrvavat| śabdānityatve sādhye anityaḥ śabdaḥ ityetasmin cākṣuṣatvāditi|



cakṣurindriyagrāhyaścākṣuṣastadbhāvaścākṣuṣatvam| tasmādityayaṃ heturubhayāsiddhaḥ| tathāhi-cākṣuṣatvaṃ na vādinaḥ prasiddhaṃ nāpi prativādinaḥ| śrotrendriyagrāhyatvācchabdasya|| kṛtakatvāditi śabdābhivyaktivādinaṃ prati anyatarāsiddhaḥ| śabdanityatve sādhye iti| vartate kṛtakatvādityayaṃ hetuḥ śabdābhivyaktivādinaṃ mīmāṃsakaṃ kāpilaṃ vā pratyanyatarāsiddhaḥ| tathāhi-na tasya tālvoṣṭhapuṭādibhiḥ kriyate śabdaḥ kiṃtvabhivyajyata iti|| tathā bāṣpādibhāvenetyādi| bāṣpo jalādiprabhavaḥ sa ādiryasya reṇuvartyādeḥ sa bāṣpādistasya bhāvaḥ sattā tena bāṣpādibhāvena| saṃdihyamānaḥ kimayaṃ dhūma uta bāṣpa uta reṇuvartiriti saṃdehamāpadyamānaḥ| bhūtasaṃghātaḥ sūkṣmaḥ kṣityādisamūhaḥ| kim ?| agneḥ siddhiragnisiddhistasyāmagnisiddhau| agniratra thūmāditi upadiśyamānaḥ procyamānaḥ saṃdigdhāsiddhaḥ| niścito hi dhūmo dhūmatvena hutavahaṃ gamayati nāniścita iti| tathā dravyamākāśamityādi| ākāśa iti dharminirdeśaḥ| dravyamiti sādhyo dharmaḥ| guṇāścāsya ṣaṭ| tadyathā| saṃkhyā parimāṇaṃ pṛthaktvaṃ saṃyogo vibhāgaḥ śabdeśceti||



tatra guṇānāmāśrayaḥ guṇāśrayastadbhāvastattvaṃ tasmāt guṇāśrayatvāditi| ayaṃ heturākāśāsattvavādinaṃ bauddhaṃ pratyāśrayāsiddhaḥ| dharmiṇa evāsiddhatvāt| tathā ca tasyāyaṃ siddhāntaḥ| pañca imāni bhikṣavaḥ saṃjñāmātraṃ saṃvṛtimātraṃ pratijñāmātraṃ vyavahāramātraṃ kalpanāmātram| katamāni pañca| atītaḥ addhā anāgataḥ addhā pratisaṃkhyānirodhaḥ ākāśaṃ pugdala iti| nanu cānyo'pyasti asiddhaḥ sa ca dvidhā| pratijñārthaikadeśāsiddhaḥ| yathā anityaḥ śabdo'nityatvāt| avyāpakāsiddhaśceti| yathā sacetanāstaravaḥ svāpāt| sa kasmānnoktaḥ| ācārya āha| antarbhāvāt| kva punarantarbhāva iti cait ubhayāsiddhe| tasmādadoṣaḥ| āha| yadyevamasiddhabhedadvayamevāstu ubhayāsiddho'nyatarāsiddhaśceti| śeṣadvayasyātraivāntarbhāvāt| tathā cānyairapyuktam-



asiddhabhedau dvāveva dvayoranyatarasya vā||



ityādi| naitadevam| dharmyasiddhihetusaṃdehopādhidvāreṇa bhedaviśeṣasya siddheḥ| vineyavyutpattiphalatvācca śastrārambhasya| paryāptaṃ vistareṇokto'siddhaḥ|| sāṃpratam anaikāntikaḥ ucyate| sa ca ṣaṭprakāraḥ ṣaḍvidhaḥ| ekānte bhava aikāntikaḥ| na aikāntikau'naikāntikaḥ| ṣaṭ prakārā asyeti ṣaṭprakāraḥ ṣaḍ vidhaityarthaḥ|| bhedānevāha| sādhāraṇa ityādi| anvartham| ityudāharaṇameva vakṣyāmaḥ| tatra sādhāraṇaḥ prabheyatvānnitya iti| tatreti pūrvavat| dvayorbahūnāṃ vā yaḥ sāmānyaḥ sa sādhāraṇaḥ| pramīyate iti prameyo jñeya ityarthaḥ tadbhāvaḥ prameyatvaṃ tasmātprameyatvāt pramāṇaparicchedyatvāt| nitya ityatra śabdākhyo dharmī gamyate| idaṃ ca sapakṣetarākāśaghaṭādibhāvena sādhāraṇatvāt saṃśayanimittamiti| āha ca| taddhi nityānityetyādi| tat prameyatvaṃ dharmaḥ| hi rūpapradarśane| nityaścānityaśca nityānityau nityānityau ca tau pakṣau ca nityānityapakṣau| tayornityānityapakṣayorityarthaḥ| kim ?| sādhāraṇatvāt tulyavṛttitvādanaikāntikam| prayoga eva darśayati| kiṃ ghaṭavat prameyatvādanityaḥ śabdaḥ āhosvidākāśavat prameyatvānnitya iti prakaṭārthaṃ darśayati| aho nāyaṃ saṃśayahetuḥ| etatprayogamantareṇa prāgeva saṃśayasya bhāvāt| tadbhāvabhāvitvānupapatteḥ| uktaṃ ca|



anaikāntikabhedāśca naiva saṃśītikāraṇam|

saṃdehe sati hetūkte sadbhāvasyāviśeṣataḥ||



ityādi| naitadevam| saṃśayasyāvivakṣitatvāt| tamantareṇāpi prayogopapatteśca| kriyate ca viparyastamatiprabhṛtipratipattyarthamapi prayogaḥ| tatrāpi saṃśayahetutvādanaikāntikāmiti|| asādhāraṇaḥ śrāvaṇatvānnitya ityādi| sādhāraṇavilakṣaṇaḥ asādhāraṇaḥ asāmānyaḥ pakṣadharmaḥ san sapakṣavipakṣābhyāṃ vyāvṛtta ityarthaḥ| udāharaṇamāha| śrāvaṇatvānnitya iti| śravaṇendriyagrāhyaḥ śrāvaṇastadbhāvaḥ śrāvaṇatvaṃ tasmāt| nityaḥ avināśī| śabda iti gamyate| tatredaṃ śrāvaṇatvaṃ svadharmiṇaṃ vihāya na sapakṣe ākāśādau nāpi vipakṣe ghaṭādau vartata iti saṃśayanimittam| ata evāha| taddhītyādi| tat śrāvaṇatvam| hi rūpapradarśane nityānityapakṣābhyāṃ vyāvṛttatvāt| saṃśayaheturiti yogaḥ| anyatra vartiṣyata itīdamapi nirākurvannāha| nityānityavinirmuktasya cānyasya cāsaṃbhavāt| yadasti tena nityena vā bhavitavyamanityena vā nānyathā| virodhādatiprasaṃgācca| ataḥ saṃśayahetuḥ saṃśayakāraṇam| kathamityāha| kiṃbhūtasyetyādi| kiṃprakārasya kiṃ nityasyāhosvidanityasyāsyeti| prastutasya śabdasya śrāvaṇatvamityetaduktaṃ bhavati| yadi tadanyatra nitye vā'nitye vopalabdhaṃ bhavati tatastabdalenetaratrāpi niścayo yujyate nānyathā| viparyakalpanāyā apyanyanivāritaprasaratvāt| ityatra bahu vaktavyam| alaṃ prasaṅgena| ākṣepaparihārau pūrvavat| evaṃ śeṣeṣvapi bhāvanīyamiti|| sapakṣaikadeśavṛttirityādi| samānaḥ pakṣaḥ sapakṣaḥ tasyaikadeśaḥ sapakṣaikadeśaḥ tasminvṛttirasyeti sapakṣaikadeśavṛttiḥ| tathā visadṛśaḥ pakṣo vipakṣastaṃ vyāptuṃ śīlamasyeti vipakṣavyāpī| udāharaṇamāha| yathā| aprayatnānantarīyakaḥ śabdo nityatvāditi| śabdo dharmī| aprayatnānantarīyakatvaṃ sādhyo dharmaḥ| anityatvāditi hetuḥ| tatra aprayatnānantarīyakaḥ pakṣaḥ| aprayatnānantarīyako'rthaḥ| asya sādhyavidyudākāśādipadārthasaṃghātaḥ kim ?| sapakṣaḥ| tatraikadeśe vidyudādau vartate'nityatvaṃ nākāśādau| nityatvāttasya| tathā aprayatnānantarīyakaḥ pakṣo'sya ghaṭādirvipakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnāntarīyakasyānityatvāt| yasmādevaṃ tasmādetadapi anityatvaṃ vidyudghatasādharmyeṇa vidyudghatulyatayā'nikāntikam| bhāvanikāmāha| kiṃ ghaṭavat anityatvāt prayatnānantarīyakaḥ| śabdaḥ āhosvidvidyudādivadanityatvādaprayatnānantarīyaka iti|



prakaṭārtham|| vipakṣaikadeśavṛtiḥ sapakṣavyāpī| samāsaḥ sukara eva| udāharaṇamāha| yathā prayatnānantarīyakaḥ śabdo'nityatvāt| prayatnānantarīyakaḥ pakṣo'sya ghaṭādiḥ sapakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnānantarīyakaḥ pakṣo'sya vidyudākāśādirvipakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvam| nākāśādau| tasmādetadapi vidyudghaṭasādharmyeṇa pūrvavadanaikāntikam iti sūtrārthaḥ| uktavaiparītyena svadhiyā bhāvanīyamiti|| ubhayapakṣaikadeśavṛttiḥ| ubhayapakṣayoḥ sapakṣavipakṣayorekadeśavṛttirasyeti ubhayapakṣaikadeśavṛttiḥ| udāharaṇamāha| yathā nityaḥ śabdo'mūrtatvāditi|| nityaḥ pakṣo'syākāśaparamāṇvādiḥ sapakṣaḥ| tatraikadeśa ākāśārdo vidyate'mūrtatvaṃ na paramāṇvādau| anityaḥ pakṣo'sya ghaṭasukhādirvipakṣaḥ| tatraikadeśe sukhādau vidyate'mūrtatvaṃ na ghaṭādau| tasmādetadapi sukhākāśasādharmyeṇānaikāntikam| etadapi sūtraṃ nigadasiddham| tathā viruddhāvyabhicārī| adhikṛtahetvanumeyaviruddhārthasādhako viruddhaḥ| viruddhaṃ na vyabhicaratīti viruddhāvyabhicārī| upanyastaḥ san tathāvidhārthānirākṛteḥ pratiyoginaṃ na vyabhicaratīti bhāvaḥ| tataścānena pratiyogisādhyamapākṛtya hetuprayogaḥ kartavya ityetadāha| anye tu viruddhaścāsāvavyabhicārī ca viruddhāvyabhicārīti vyācakṣate| idaṃ punarayuktameva| virodhādanekāntavādāpatteśca| udāharaṇamāha| yathā'nityaḥ śabdaḥ kṛtakatvād ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat| ubhayoḥ saṃśayahetutvāt dvāvapyetāveko'naikāntikaḥ samuditāveva| anityaḥ śabdaḥ kṛtakatvādghaṭavaditi vaiśeṣikeṇokte mīmāṃsaka āha| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavat| śabdatvaṃ hi nāma veṇuvīṇāmṛdaṅgapaṇavādibhedabhinneṣu sarvaśabdeṣu śabda ityabhinnābhidhānapratyayanibandhanaṃ sāmānyaviśeṣasaṃjñitaṃ nityamiti| ubhayoḥ saṃśayahetutvāditi| ekatra dharmiṇi ubhayoḥ kṛtakatvaśrāvaṇatvayoḥ saṃśayahetutvāt saṃdehahetutvā| tathā caikatra dharmiṇi kṛtakatvaśrāvaṇatvākhyau hetu saṃdehaṃ kurutaḥ kiṃ kṛtakatvādghaṭavadanityaḥ āhosvicchrāvaṇatvācchabdatvavannityaḥ iti| evaṃ saṃdehahetutve pratipādite paraścodayati kiṃ samastayoḥ saṃdehahetutvam uta vyastayoḥ |



yadi samastayoḥ saṃdehahetutvaṃ tadā'sādhāraṇānna bhidyate| śrāvaṇatvaṃ cāsādhāraṇatvenoktam| atha vyastayostadapi na| vyastayoḥ samyagdhetutvāt| atrocyate| samastayoreva saṃdehahetutvam| nanūktam asādhāraṇānna bhidyate| tanna| yato bhidyata eva| parasparasāpekṣo viruddhāvyabhicārī ceti| ekakaḥ asahāyo'sādhāraṇaḥ| sa cānenāṃśenā''cāryeṇa bhinna upātta iti tasmādadoṣaḥ| uktaṃ ca mūlagranthe dvāvapyetāveko'naikāntikaḥ samuditāveva| anudbhāvite tu tadabhāva iti| atra bahu vaktavyam| tattu nocyate| saṃkṣeparucisattvānugrahārtho'yamārambhaḥ| ityukto'naikāntikaḥ|| sāṃprataṃ viruddhamāhaḥ viruddhaścatuḥprakāra ityādi| virudhyate sa viruddhaḥ| tathā hyayaṃ dharmasvarūpādiviparītasādhanārddharmeṇa dharmiṇā vā virudhyata eveti catuḥprakāraścaturbhedaḥ| tadyathā| dharmasvarūpaviparītasādhana ityādi| tadyatheti bhedopanyāsārthaḥ| śabdārthamudāharaṇādhikāra eva vakṣyāmaḥ| tatra dharmetyādi| tatra dharmasvarūpaviparītasādhano yathā nityeti pūrvavat| dharmaḥ paryāya ityanarthāntaram| tasya svarūpamasādhāraṇāmātmalakṣaṇa dharmasvarūpaṃ tasya viparītasādhana iti samāsaḥ| evaṃ śeṣeṣvapi draṣṭavyamiti| adhunodāharaṇamāha| yathā nitya śabdaḥ kṛtakatvāt prayatnānantarīyakatvādvā ityayaṃ heturvipakṣa eva bhāvadviruddhaḥ| atra dharmasvarūpanityatvam| ayaṃ ca hetuviparītamanityatvaṃ sādhayati| tenaivāvinābhūtatvāt| tathā cāha| vipakṣa eva bhāvādviruddhaḥ| āha ayamapakṣadharmatvādasiddhānna viśiṣyate kathaṃ viruddha iti ?| atrocyate| nāvaśyaṃ pakṣadharma eva viruddhatā anyathāpyācāryapravṛtteḥ| adhikṛtayogajñāpakāt| na cāyamasiddhānna viśiṣyate iti|



viparyayasādhakatvenāsiddheḥ| etatpradhānatvāccopanyāsasya| anyathā'naikāntikasyāpyasiddhatvaprasaṅgaḥ| nityatvādisādhanatvena prameyatvādīnāmapi asiddhatvāt| ityalaṃ prasaṅgena| gamanikāmātrametat| dharmaviśeṣaviparītasādhana ityasyodāharaṇaṃ yathā parārthāścakṣurādayaḥ saṃghātatvāt śayanāsanādyaṅgavat iti| kaḥ punarevamāha?| sāṃkhyo bauddhaṃ prati| iha cakṣurādayo dharmiṇaḥ| ādiśabdāt śeṣendiyamahadahaṃṅkārādiparigrahaḥ| pārārthyaṃ sādhyadharma| asya ca viśeṣo'saṃhataparārthatvamiṣṭam| anyathā siddhasādhyatāpattyā prayogavaikalyaprasaṅgaḥ| saṃghātatvāditi hetuḥ| tatra dvayorbahūnāṃ vā melakaḥ saṃghātastasya bhāvaḥ saṃghātatvaṃ tasmātsaṃghātatvāt| śayanāsanādyaṅgavaditi dṛṣṭāntaḥ| śayanaṃ palyaṅkādi| āsanamāsandakādi| tadaṅgāni pratītānyeva| yathaitadaṅgāni saṃghātatvāddevadattādiparārthāni vartante evaṃ cakṣurādayo'pīti bhāvārthaḥ| adhunā viruddhamāha|



ayamityādi| ayaṃ hetuḥ saṃghātatvalakṣano yathā yena prakāreṇa pārārthyaṃ parārthabhāvaṃ cakṣurādīnāṃ sādhayati tathā tenaiva prakāreṇa saṃhatatvamapi sāvayavatvamapi parasyātmanaḥ sādhayati| tenāpyavinābhūtatvāt| tathā cāha| ubhayatrāvyabhicārāt| ubhayatreti parārthe saṃhatatve ca avyabhicārād gamakatvādityarthaḥ| tathā caivamapi vaktuṃ śakyata eva saṃhataparārthāścakṣurādayaḥ saṃghātatvāt śayanāsanādyaṅgavaditi| śayanāsaṇādyaṅgāni hi saṃhatasya karacaraṇorugrīvādimata evārthaṃ kurvanti nānyasya| tathopalabdheriti| āha vipakṣa eva bhāvādviruddha iti sāmānyaṃ viruddhalakṣaṇaṃ tatkathamihopapadyate ? iti| ucyate| asaṃhataparavipakṣo hi saṃhata iti tatraiva vṛttidarśanāt| kiṃ nopapadyate ?| ākṣepaparihārau pūrvavat|| dharmisvarūpaviparītetyādi| dharmā asya vidyante iti dharmī| udāharaṇaṃ tu yathā na dravyamityādi| kaḥ punarevamāha ? | vaiśeṣiko bauddhānprati| kena punaḥ saṃbandhena ? iti| ucyate| tasya siddhānto dravyaguṇakarmasāmānyaviśeṣasamavāyāḥ ṣaṭpadārthāḥ|



tataḥ pṛthvyāpastejovāyurākāśaṃ kālo digātmā mana iti dravyāṇi| guṇāścaturviśatiḥ| rūparasagandhasparśasaṃkhyāparimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhiḥ sukhaduḥkhecchādveṣāḥ prayatnaśceti sūtroktāḥ| caśabdāt dravatvaṃ gurutvaṃ saṃskāraḥ sneho dharmādharmau śabdaśceti| evaṃ caturviśati rguṇāḥ| pañca karmāṇi| tadyathā utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi| gamanagrahaṇābhdramaṇarecanaspandanādyavarodhaḥ| sāmānyaṃ dvividhaṃ paramaparaṃ ceti| tatra paraṃ sattā bhāvo mahāsāmānyamiti cocyate| aparaṃ dravyatvādi| tatra sattā dravyaguṇakarmabhyo'rthāntaram| kathāpunaryuktyā ? ityatrāha| na dravyaṃ bhāvaḥ ekadravyavattvāditi hetuḥ| sāmānyaviśeṣavaditi dṛṣṭāntaḥ| adhunā bhāvārtha ucyate| na dravyaṃ bhāvaḥ| dravyādanya ityarthaḥ| ekadravyavattvādityatra ekaṃ ca taddravyaṃ ca ekadravyamasyāstīti āśrayabhūtamiti ekadravyavān|



samānādhikaraṇābdahuvrīhiḥ kadācitkarmadhārayaḥ sarvadhanādyartha iti vacanāt| tadbhāvastattvaṃ tasmādekadravyavattvāt| ekasmindravye vartamānatvādityarthaḥ| vaiśeṣikasya hi adravyaṃ dravyaṃ anekadravyaṃ ca dravyam| tatrādravyaṃ dravyamākāśakāladigātmanaḥ paramāṇavaḥ| anekadravyaṃ tu dvayaṇukādiskandhāḥ| ekadravyaṃ tu dravyameva nāsti| ekadravyavāṃśca bhāvaḥ| ityato dravyalakṣaṇavilakṣaṇatvāt na dravyaṃ bhāva iti| dṛṣṭāntaḥ sāmānyaviśeṣaḥ| sa ca dravyatvaguṇatvakarmatvalakṣaṇaḥ| dravyatvaṃ hi navasu dravyeṣu vartamānatvātsāmānyaṃ guṇakarmabhyo vyāvartamānatvādviśeṣaḥ| evaṃ guṇatvakarmatvayorapi bhāvanā kāryeti| tataśca sāmānyaṃ ca tadviśeṣaśca sa iti sāmānyaviśeṣastena tulyaṃ vartata iti sāmānyaviśeṣavat| dravyatvavadityarthaḥ| tataścaitadukte bhavati| yathā navasu dravyeṣu pratyekaṃ vartamānaṃ dravyaṃ na bhavati kiṃtu sāmānyaviśeṣalakṣaṇaṃ dravyatvameva evaṃ bhāvo'pītyabhiprāyaḥ| āha yadi nāma dravyaṃ na bhavati tathā'pi guṇobhaviṣyati karma ca ityetadapi nirācikīrṣurāha| guṇakarmasu ca bhāvāt| tataśca na guṇo bhāvaḥ guṇeṣu bhāvād guṇatvavat| yadi ca bhāvo guṇaḥ syānna tarhi guṇeṣu varteta nirguṇatvād guṇānām| vartate ca guṇeṣu bhāvaḥ| san guṇa iti pratīteḥ| tathā na karma bhāvaḥ karmasu bhāvātkarmatvavat| yadi ca bhāvaḥ karma syāt na tarhi karmasu varteta niṣkarmakatvātkarmaṇām| vartate ca karmasu bhāvaḥ| satkarmeti pratīteḥ| vyatyayopanyāsastu pratijñāhetvorvicitranyāyapradarśanārtham| ityevaṃ vaiśeṣikeṇokte bauddha āha| ayaṃ ca hetustriprakāro'pi yathā dravyādipratiṣedhaṃ sādhayati tathā bhāvasya dharmiṇo'bhāvatvamapi sādhayati|



tenāpyavinābhūtatvāt| tathā cāha| ubhayatrāvyabhicārāt| ubhayatra dravyādipratiṣedhe bhāvābhāve ca gamakatvāt| tathā ca| yatathaidbaktuṃ śakyate na dravyaṃ bhāvaḥ ekadravyatvāt dravyatvavat evamidamapi śakyate bhāvo bhāva eva na bhavati ekadravyatvāt dravyatvavat| na ca dravyatvaṃ bhāvaḥ sāmānyaviśeṣatvāt| evaṃ na guṇaḥ guṇeṣu bhāvāt guṇatvavat| atrāpi bhāvo bhāva eva na bhavati guṇeṣu bhāvāt guṇatvavat| na ca guṇatvaṃ bhāvaḥ sāmānyaviśeṣatvādeva| evaṃ na karma bhāvaḥ karmasu bhāvāt karmatvavat atrāpi bhāvo bhāva eva na bhavati karmasu bhāvāt karmatvavat| na ca karmatvaṃ bhāvaḥ sāmānyaviśeṣatvāt| sāmānyaviruddhalakṣaṇayojanā tu bhāvavipakṣatvātsāmānyaviśeṣasya sukaraiva| āha ayamasiddhānna viśiṣyate iti kathaṃ viruddhaḥ ?| tathāhi| na bhāvo nāma dravyādivyatiriktaḥ kaścidasti saugatānām| tadabhāvāccaśrayāsiddha eva heturiti| atrocyate satyametat| kiṃtu paraprasiddho'pi vipakṣamātravyāpī viruddha iti nidarśanārthatvāt| ekasminnapi cānekadoṣajātyupanipātanāt tadbhedadarśanārthatvānna doṣa iti| āha evamaviruddhabhāvaḥ sarvatra viśeṣaviruddhabhāvāditi| na| virodhino'dhikṛtahetvanvitadṛṣṭāntabalenaiva nivṛteḥ| tathāpyanityaḥ śabdaḥ pākyatvādghatavat pākyaḥ śabda iti viruddhapreraṇāyāṃ kṛtakatvānvitāpākyapaṭādidṛṣṭāntāntarasāmarthyāttannivṛttyā na viruddhatā| anivṛttau cābhyupagamyata eva|



aśakyā ceha tannivṛttirekadravyavatvasya tadvyatirekeṇānyatrāvṛtteriti| atra bahu vaktavyam| alaṃ prasaṅgena|| dharmiviśeṣaviparītasādhano yathā| dharmī bhāva eva tadviśeṣaḥ satpratyayakartṛtvam| yata uktaṃ saditi yato dravyaguṇakarmasu sā sattā| tadviparītasādhano yathā| ayameva heturekadravyavattvākhyaḥ asminneva pūrvapakṣe na dravyaṃ bhāva ityādilakṣaṇe asyaiva dharmiṇo bhāvākhyasya yo viśeṣo dharmaḥ satpratyayakartṛtvaṃ nāma tadviparitamasatpratyayakartṛtvamapi sādhayati| tenāpi vyāpyatvāt| tathā hyetadapi vaktuṃ śakyata eva bhāvaḥ satpratyayakartā na bhavati ekadravyavattvādravyatvat| na ca dravyatvaṃ satpratyayakartṛ dravyapratyayakartṛtvāt| evaṃ guṇakarmabhāvahetvorapi vācyam| ata evamuktam-ubhayatrāvyabhicārāditi| bhāvitārthameva| ākṣepaparihārau pūrvavat||



uktā hetvābhāsāḥ| sāṃprataṃ dṛṣṭāntābhāsānāmavasaraḥ| te ucyante| tatra yathā dṛṣṭānto dvividhaḥ evaṃ mūlabhedavyapekṣayā tadābhāso'pi tathā| āha| dṛṣṭāntābhaso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca| dṛṣṭānta uktalakṣaṇaḥ| dṛṣṭāntavadābhāsa iti dṛṣṭāntābhāsaḥ| dṛṣṭāntapratirūpaka ityarthaḥ| tatra sādharmyeṇa tāvaddṛṣṭāntābhāsaḥ pañcaprakāraḥ pañcabhedaḥ tadyathā| sādhanadharmāsiddha ityādi| tadyatheti bhedopadarśanārthaḥ| sādhanadharmo heturasiddho nāstītyucyate| tataśca sādhanadharmo'siddho'smin so'yaṃ sādhanadharmāsiddhaḥ| na tu bahubrīhau niṣṭhāntaṃ pūrvaṃ nipatatīti kṛtvā'siddhasādhanadharmā iti| na vā'hitāgnyādiṣu vacanāt| āhitāgnyādeścākṛtigaṇatvādvikalpavṛtteriti| anye tu sādhanadharmeṇa rahitatvādasiddhaḥ sādhanadharmāsiddhaḥ iti vyācakṣate| na caitadatiśobhanam| evaṃ sādhyobhayadharmāsiddhayorapi bhāvanīyam| anvayādiśabdārthaṃ tūdāharaṇādhikāre vakṣyāmaḥ| sa cāvasaraḥ prāpta eveti yathākramaṃ nirdiśyate| tatra sādhanadharmāsiddho yathā| nityaḥ śabdo'mūrtatvāt| yathetyudāharaṇopanyasārthaḥ| nityaḥ śabda iti pratijñā pakṣaḥ| amūrtatvāditi hetuḥ| anvayamāha|



yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā paramāṇuriti sādharmyadṛṣṭāntatvam| etadābhāsānāmeva prakrāntatvāt| nārtho vaidharmyeṇeti na pradarśitaḥ| ayaṃ ca sādhyasādhanadharmānugata iṣyate| iha tu sādhyadharmo'sti na sādhanadharmaḥ| tathā cāha| paramāṇau hi sādhyaṃ nityatvamasti| antyakāraṇatvena nityatvāt| sādhanadharmo'mūrtatvaṃ nāsti| kutaḥ| mūrtatvāt paramāṇunām| mūrtatvaṃ ca mūrtimatkāryaghaṭādyupalabdheḥ siddhamiti|| sādhyadharmāsiddho yathā| nityaḥ śabdo'mūrtatvād buddhivaditi| yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā buddhiḥ| buddhau hi sādhanadharmo'mūrtatvasti sādhyadharmo nityatvaṃ nāsti anityatvādbuddhoriti sūtraprayogaḥ sugama eva| vyāptiṃ darśayati| yadamūrtaṃ vastu tannityaṃ dṛṣṭaṃ yathā buddhiḥ| āha kathamayaṃ sādhyadharmāsiddha ? iti| atrāha| buddhau hi sādhanadharmo'mūrtatvamasti| tadamūrtatvapratīteḥ| sādhyadharmo nityatvaṃ nāsti| kutaḥ ?| anityatvādbuddheriti|| ubhayāsiddho dvividhaḥ| katham ? ityatrāha| sannasaṃśceti| sanniti vidyamānobhayāsiddhaḥ| tataśca asanniti avidyamānobhayāsiddhaḥ| prayogo maula eva draṣṭavyaḥ| yata āha| tatra ghaṭavadīti vidyamānobhayāsiddhaḥ| tataśca nityaḥ śabdo'mūrtatvādghaṭavadityatra na sādhyadharmo nityatvalakṣaṇaḥ nāpi sādhanadharmo'mūrtatvalakṣaṇo'sti anityatvānmūrtatvādghaṭasyeti| tathā'ākāśavadityavidyamānobhayāsiddhaḥ| tataśca nityaḥ śabdo'mūrtatvādākāśavaditi|



nanvayamubhayasabhdāvātkathamubhayāsiddha ityāśaṅkayāha| tadasattvavādinaṃ prati| ākāśāsattvavādinaṃ bauddhaṃ prati| sāṃkhyasyetyarthaḥ| sati hi tasminnityatvādidharmacintā nānyatheti|| ananvaya ityādi| avidyamāno'nvayo'nanvayaḥ| apradarśitānvaya ityarthaḥ| anvayo'nugamo vyāptiriti anarthāntaram| lakṣaṇamāha| yatretyādi| yatretyabhidheyamāha| vinānvayena vinā vyāptidarśanena sādhyasādhanayoḥ sādhyahetvorityarthaḥ| sahabhāva ekavṛttimātram| pradarśyate kathyate ākhyāyate| na vīpsayā sādhyānugateṣu heturiti| udāharaṇamāha| yathā ghaṭe kṛtakatvamanityaṃ ca dṛṣṭamiti| ghaṭaḥ kṛtakatvānityatvayorāśraya iti| evaṃ sati āśrayāśrayibhāvamātrābhidhānādanyatra vyabhicārasaṃbhavādiṣṭārthasādhakatvānupapattiḥ| viparītānvaya ityādi| viparīto viparyayavṛttiranvayo'nugamo yasmin tathāvidhaḥ| udāharaṇamāha| yatkṛtakaṃ tadanityaṃ dṛṣṭamiti vaktavye yadanityaṃ tatkṛtakaṃ dṛṣṭamiti bravīti| evaṃ prāksādhanadharmamanuccārya sādhyadharmamuccārayati|āha| evamapi ko doṣaḥ ? iti| ucyate| nyāyamudrāvyatikramaḥ| anyatra vyāptivyabhicārāt| yathā hyanityaḥ śabdaḥ prayatnāntarīyakatvādiyatra yadyadanityaṃ tattatprayatnāntarīyakam| anityānāmapi vidyudādīnāmaprayatnānantarīyakatvāt| ityalaṃ prasaṅgena| ayaṃ sādharmyadṛṣṭāntābhāsaḥ samāptaḥ|| vaidharmyeṇāpi| na kevalaṃ sādharmyeṇaiva| kim ?| dṛṣṭāntābhāsaḥ| prāṅnirūpitaśabdārthaḥ| pañcaprakāraḥ| tadyathā sādhyāvyāvṛtta ityādi| tatra sādhyaṃ pratītaṃ tadavyāvṛttasmāditi sādhyāvyāvṛttaḥ| ākṣepaparihārau pūrvavat| evaṃ sādhanobhayāvyāvṛttayorapi vaktavyam| avyatirekādiśabdārthaṃ tūdāharaṇādhikāra eva vakṣyāmaḥ| sa cāvasaraḥ prāpta eva|| tatra sādhyāvyāvṛttaḥ yathā nityaḥ śabdo'mūrtatvātparamāṇuvat| yathetyudāharaṇopanyāsārthaḥ| nityaḥ śabda iti pratijñā| amūrtatvāditi hetuḥ| vaidharmyadṛṣṭāntābhāsasya prakrāntatvātsādharmyadṛṣṭānto noktaḥ| abhyūhyaścākāśādiḥ|



vaidharmyadṛṣṭāntastu paramāṇuḥ| ayaṃ ca sādhyasādhanobhayadharmavikalaḥ samyagiṣyate| yata uktam| sādhyābhāve hetorabhāva eva kathyate ityādi| na cāyaṃ tathetyāha ca| paramāṇorhi sakāśāt| sādhanadharmo hetuḥ| tameva darśayati amūrtatvamiti| vyāvṛttaṃ nivṛttam| kutaḥ ?| mūrtatvātparamāṇunām| sādhyadharmo nityatvaṃ tanna vyāvṛttam| kutaḥ ?| nityatvātparamāṇūnām| āha| sādharmyadṛṣṭāntābhāseṣvādau sādhanadharmāsiddha uktaḥ iha sādhyāvyāvṛtta iti kimarthamucyate?| tasyānvayapradhānatvāt| anvayasya ca sādhanadharmapuraḥsarasādhyadharmoccāraṇarūpatvāt| vyatirekastu ubhayavyāvṛttirūpaḥ sādhyābhāve ca hetorabhāva iti| ataḥ sādhyāvyāvṛttaḥ|| tathā sādhanāvyāvṛttaḥ karmavat| prayogaḥ pūrvavadeva|



vaidharmyadṛṣṭāntastu karma| tacca utkṣepaṇādi gṛhyate| tatra karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam| anityatvātkarmaṇaḥ| sādhanadharmo hetuḥ| tameva darśayati amūrtatvamiti| tanna vyāvṛttam| amūrtatvātkarmaṇa iti|| ubhayāvyāvṛttaḥākāśavaditi| nityatvasādhakaḥ prayogaḥ paramāṇvādisādharmyadṛṣṭāntayuktaḥ pūrvavat|vaidharmyadṛṣṭāntastvākāśamiti| tato hi ākāśāt| na nityatvaṃ vyāvṛttaṃ nāpyamūrtatvam| kutaḥ?| nityatvādamūrtatvādākāśasyeti|| avyatireka ityādi| avidyamānavyātirekaḥ avyatirekaḥ anidarśitavyatireka ityarthaḥ| lakṣaṇamāha| yatra vinā sādhyasādhananivṛttyā tadvipakṣabhāvo nidarśyate| yatretyabhidheyamāha| vinā sādhyasādhananivṛttyā prastutaprayoge yadanityaṃ tanmūrtaṃ dṛṣṭamityādilakṣaṇayā| tadvipakṣabhāvaḥ sādhyasādhanavipakṣabhāvamātram| nidarśyate pratipādyate iti yāvat| dṛṣṭāntamāha| yathā ghaṭe'nityatvaṃ ca murtatvaṃ ca dṛṣṭamiti| itthaṃ hyekatrābhidheyamātrābhidhānādvaidharmyāpratipādanādarthāpattyāpi gamyate



pratipattigauravādiṣṭārthasādhakatvamiti|| viparitavyatireka ityādi| viparīto viparyasto vyatireka uktalakṣaṇo yasmin sa tathāvidhaḥ| tameva darśayati| yadanityamityādi| prastutaprayoga eva tathāvidhasādharmyadṛṣṭāntayukte vyatirekamupadeśayan yadanityaṃ tanmūrtaṃ dṛṣṭa miti vaktavye yanmūrta tadanityaṃ dṛṣṭamiti bravīti| āha| evamapi ko doṣaḥ ? iti| ucyate| anyatra vyabhicāraḥ| tathā hyanityaḥ śabdaḥ prayatnānantarīyakatvādityatra yadaprayatnānantarīyakaṃ tannityamiti| vyatireko vidyutā vyabhicāraḥ|| nigamayannāha| eṣāmityādi| yathoktarūpāṇāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni| kiṃ na sādhanam ?| ābhāsatvādeva| kiṃ tarhi ?| sādhanābhāsamiti|| uktaṃ sādhanābhāsam||



adhunā dūṣaṇasyāvasaraḥ| taccātikramya bahutaravaktavyatvātpratyakṣānumāne tāvadāha| ātmapratyāyanārthaṃ punaḥ pratyakṣamanumānaṃ ca dve eva pramāṇe| pratyakṣaṃ vakṣyamāṇalakṣaṇaṃ anumānaṃ ca| asamāsakaraṇaṃ vibhinnaviṣayajñāpanārtham| svalakṣaṇaviṣayameva pratyakṣam| sāmānyalakṣaṇaviṣayamevānumānam| ca samuccaye| dve eva pramāṇe ityanena saṃkhyāniyamamāha| tathāhi bauddhānāṃ dve eva pramāṇe pratyakṣānumāne| śeṣapramāṇānāmatraivāntarbhāvāt| antarbhāvaśca pramāṇasamuccayādiṣu carcitatvānneha pratanyate| adhunā pratyakṣaṇirūpaṇāyāha| tatra pratyakṣamityādi| tatreti nirdhāraṇārthaḥ| pratyakṣamiti lakṣyanirdeśaḥ| kalpanāpoḍhamiti lakṣaṇam| ayaṃ lakṣyalakṣaṇapravibhāgaḥ| tatra pratigatamakṣaṃ pratyakṣam| kalpanāpoḍhamiti| kalpanā vakṣyamāṇalakṣaṇā sā apoḍhā apetā yasmāt tat kalpanāpoḍham| samāsākṣepaparihārau pūrvavat| kalpanayā'poḍhaṃ kalpanāyā vā'poḍhaṃ kalpanāpoḍham| yat iti tatsvarūpanirdeśaḥ| evaṃbhūtaṃ cārthe svalakṣaṇamapi bhavati| āha| jñānaṃ saṃvedanam| tacca nirviṣayamapi bhavati ata āha arthe viṣaye| sa ca dvidhā svalakṣaṇasāmānyalakṣaṇabhedāt| ata āha| rūpādau svalakṣaṇe ityarthaḥ| iha yaduktaṃ kalpanāpoḍhamiti tatsvarūpābhidhānata eva vyācaṣṭe nāmajātyādikalpanārahitam| tadakṣamakṣaṃ prati vartate iti pratyakṣam| tatra nāmakalpanā yathā ḍitthā iti| jātikalpanā yathā gauriti| ādiśabdena guṇakriyādravyaparigrahaḥ| tatra guṇakalpanā śukla iti| kriyākalpanā pācaka iti| dravyakalpanā daṇḍīti| ābhiḥ kalpanābhī rahitaṃ śabdarahitam| svalakṣaṇahetutvāt| uktaṃ ca| na hyarthe śabdāḥ anti tadātmāno vā yena tasminpratibhāsamāne te'pi pratibhāserannityādi| tadakṣamityādi| tadityanena yannirdiṣṭasya parāmarśaḥ| akṣāṇīndriyāṇi|



tataścākṣamakṣaṃ pratīndriyamindriyaṃ prativartata iti pratyakṣam| āha| yathendriyasāmarthyājjñānamutpadyate tathā viṣayasāmarthyādapi tatkasmādindriyeṇaiva vyapadeśo na viṣayeṇeti ?| atrocyate| asādhāraṇatvādindriyasya sādharaṇatvāccārthasyeti| tathā hi| indriyamindriyavijñānasyaiva heturityasādharaṇam| arthastu manovijñānasyāpīti sādhāraṇaḥ| asādhāraṇena ca loke vyapadeśapravṛttiryathā bherīśabdo yavāṅkura iti| uktaṃ ca bhadantena|



asādhāraṇahetutvādakṣaistadyapariśyate ityādi| āha| manovijñānādyapi pratyakṣamityuktaṃ na ca tadanena saṃgṛhītamiti kathaṃ vyāpitā lakṣaṇasya| ucyate| kalpanāpoḍhaṃ yattajjñānarthe rūpādau ityanenārthasākṣātkāritvagrahaṇānmanovijñānaderapi tadavyabhicārātsaṃgṛhītameva tanmānasam| laukikaṃ tu pratyakṣamadhikṛtyāvyayībhāvaḥ| iti kṛtaṃ prasaṅgeṇa| gamanikāmātrametat|| anumānamityādi| anumitiramumānam| tacca liṅgādarthadarśanamāliṅgaṃ punastrirūpamuktam| pakṣadharmatvādi| tasmātrirūpālliṅgādyadanumeye'rthe dharmaviśiṣṭe dharmiṇi jñānamutpadyate kiṃviśiṣṭam ? agniratra dhūmāt anityaḥ śabdaḥ kṛtakatvāt tadanumānamiti| udāharaṇadvayaṃ tu vastusādhanakāryasvabhāvākhyahetudvayakhyāpanārtham| adhunā phalamāha| ubhayatretyādi| ubhatra pratyekṣe'numāne ca| tadeva jñānaṃ pratyakṣanumānalakṣaṇam| phalaṃ kāryam| kutaḥ ?| adhigamarūpatvāt| adhigamaḥ paricchedastadrūpatvāt| tathāhi paricchedarūpameva jñānamutpadyate| na ca paricchedādṛte anyajjñānaṃ phalam| bhinnādhikaraṇatvāt| ityatra bahu vaktavyam alaṃ prasaṅgena| sarvathā na pratyakṣānumānābhyāmanyadvibhinnaṃ phalamastīti| āha| yadyevaṃ pramāṇābhāvaprasaṅgaḥ| tabhdāvābhimatayoḥ pratyakṣānumānayoḥ phalatvāt| pramāṇābhāve ca tatphalasyāpyabhāvaḥ iti|



tatra pramāṇābhāvanirācikīrṣayā''ha| savyāpāravatkhyāteḥ pramāṇatvamiti saha vyāpāreṇa viṣayagrahaṇalakṣaṇena vartate iti savyāpāram| pramāṇamiti gamyate| savyāpāramasyā vidyata iti savyāpāravatī| khyātiriti gamyate| savyāpāravatī cāsau khyātiśca savyāpāravatkhyātiḥ pratītiḥ| tasyāḥ savyāpāravattyāḥ khyāteḥ pramāṇatvamiti| etaduktaṃ bhavati| viṣayākāraṃ jñānamutpadyamānaṃ viṣayaṃ gṛṇhadevotpadyate iti pratīteḥ grāhakākārasya pramāṇateti| anye tu saṃścāsau vyāpāraḥ sadvyāpāraḥ pramāṇavyavasthākāritvātsannityucyate| so'syā vidyata iti sadyāpāravatī śeṣaṃ pūrvavat vyācakṣate| ityukte pratyakṣānumāne|| adhunā pratyekṣābhāsamāha| kalpanājñānamarthāntare pratyakṣābhāsam| etadeva grahaṇavākyaṃ vyācikhyāsurāha| yajjñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ śabdāropitamutpadyate| arthāntare sāmānyalakṣaṇe| tadarthasvalakṣaṇāviṣayatvāt| sāmānyalakṣaṇaviṣayatvādityarthaḥ| uktaṃ pratyakṣābhāsam||



sāṃpratamanumānābhāsamāha| hetvābhāsapūrvakaṃ hetvābhāsanimittaṃ jñānamanumānābhāsam| vyabhicārāt| etadeva vyācaṣṭe| hetvābhāso hi bahuprakāra uktaḥ asti vādibhedena| tasmāt hetvābhāsāt yadanumeye'rthe dharmaviśiṣṭe dharmiṇi jñānam avyutpannasya asiddhādisvarūpānabhijñasya bhavati tadanumānābhāsam| ityuktaṃ pratyakṣādicatuṣṭayam|| idānīmuktaśeṣaṃ duṣaṇamabhidhātukāma āha| sādhanadoṣodbhāvanāni dūṣaṇāni| pramāṇadoṣaprakaṭanānītyarthaḥ| bahuvacananirdeśaḥ pratyekamapi pratijñādidoṣāṇāṃ dūṣaṇatvāt| etānyeva daśayīrta| sādhanadoṣo nyūnatvam| sāmānyena viśeṣamāha| pakṣadoṣaḥ pratyakṣadiviruddhatvam| pratyakṣādiviruddhā pratijñetyevamādi| hetudoṣaḥ asiddhānaikāntikaviruddhatvam| asiddho heturityevamādi| evaṃ dṛṣṭāntadoṣāḥ sādhanadharmādyasiddhatvam| tasyodbhāvanamiti| tasya pratyakṣaviruddhahetvādeḥ prakāśanaṃ prāśnikapratyāyanaṃ na tubhdāvanamātrameva| dūṣaṇamiti sāmānyena dūṣaṇajātyanatikramādekavacanamiti| uktaṃ dūṣaṇam|| adhunā dūṣāṇābhāsamāha| abhūtasādhanadoṣodbhāvanāni dūṣaṇābhāsāni| abhūtamavidyamānameva tadyataḥ sādhanadoṣaṃ sāmānyanodbhāvayanti prakāśayanti yāni tāni jātidūṣaṇābhāsāni| etadeva darśayati| saṃpūrṇe sādhane avayave nyūnatvavacanam| nyūnamidamityevaṃbhūtam| aduṣṭapakṣe pakṣa doṣavacanam ityādi nigadasiddham| yāvad etāni duṣaṇābhāsāni kim ?| ityata āha| nahyebhiḥ parapakṣo dūṣyate| kutaḥ ?| niravadyatvātparapakṣasya| ityuparamyate śāstrakaraṇāt||



śāstraparisamāptau tatsvarūpapratipādanāyaivāha| padārthamātramityādi| padārthamātramiti sādhanādipadoddeśamātrama| ākhyātaṃ kathitam| ādau prathamam| diṅmātrasiddhaye nyāyadiṅmātrasiddhayartham| yātra yuktiranvayavyatirekalakṣaṇā| ayuktirvā asiddhādibhedā| sānyatra pramāṇasamuccayādau| suvicāritā prapañcena nirūpitetyarthaḥ||



nyāyapraveśakaṃ yadyākhyāyāvāptamiha mayā puṇyam|

nyāyādigamasukhadaṃ saṃlabhatā bhavyo janastena||



samāptā ceyaṃ śiṣyahitā nāma nyāyapraveśakaṭīkā||

kṛtiriyaṃ haribhadrasūreḥ||